A 163-1 Prapañcasārasaṅgraha
Manuscript culture infobox
Filmed in: A 163/1
Title: Prapañcasārasaṅgraha
Dimensions: 31 x 12.5 cm x 376 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4895
Remarks: +A 163/4=s
Reel No. A 163-1
Inventory No. 54330
Title Prapañcasārasaṅgraha
Author Gīrvāṇendra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete
Size 31.0 x 12.5 cm
Folios 376
Lines per Folio 9
Foliation figures in the upper left-hand margin under the abbreviation pra. sā. sa and in the lower right-hand margin under the word rāma on the verso
Place of Deposit NAK
Accession No. 5/4895
Manuscript Features
Fol. 11-12 are missing.
Fols. 192 and 193 are blank.
There are two exposures of fols. 1v–2r, 26v–27r, 29v–30r, 139v–140r, 146v–147r, 167v–168r, 170v–171r and 198v–199r.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
natvā śrīśaṅkarācāryam amarendrayatīśvaram ||
kurve prapañcasārasya sārasaṅgraham uttamaṃ || 1 ||
tatra prapañcasāre yadyacchaṅkarā(2)cāryair uktaṃ mantrayantraprayogāditatsarvam api sārabhūtam eva tathāpīdānīṃ mandaprajñānāṃ vistarato jñātum anuṣṭhātuñ cāśakyatvād atyaṃtopakārabhūtatvena (3) yat sārataran tadalpagranthenaiva yathā sarvamantrayantratantrasāragrahaṇaṃ syān tatha sarvataḥ sāraṅ grahītvā mayā satsaṃpradāyasarvasvābhidhavyākhyānoktamārgeṇa va(4)kṣyate || (fol. 1v1–4)
End
prathamam aṣṭapatraṃ (!) padmaṃ vilikhya karṇikāmadhye praṇavaṃ vilikhya tadaṃtaḥ sādhyanāmādīn likhet || aṣṭapatre(5)ṣu maṃtrasya caturo (!) varṇān likhet || tadvahir mātṛkārṇai (!) saṃveṣṭya tadvahiś caturastraṃ vilikhya koṇeṣu kṣaum iti likhet || evaṃ vilikhya dhṛte uktaphalaṃ bhavati || (6) mūlamantras tu parivakṣyate || yāṃ kalpavantīnoreya (!) ityādi trayatriṃśat paṭale || || (fol. 376r4–6)
Colophon
iti prapaṃcasārasaṃgrahe gīvārṇendraviracite (!) ekonatriṃśatpaṭalaḥ || (fol. 376r6)
Microfilm Details
Reel No. A 163/1
Date of Filming 15-10-1971
Exposures 386
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RK
Date 29-01-2007
Bibliography